Avalokiteśvarāṣṭakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अवलोकितेश्वराष्टकस्तोत्रम्

avalokiteśvarāṣṭakastotram

om namo'valokiteśvarāya



stutvā guṇairanupamairanubindupātraṃ stotraṃ mayā kṛtamidaṃ jaḍavāliśena |

lokeśvaraṃ guṇanidhiṃ guṇasāgaraṃ ca nityaṃ namāmi śirasāñjalisaṃpuṭena || 1 ||



prāṇeṣu yan sravati yena rasāmbupārān kṣuttṛṣṇaduḥkhaparipīḍitasarvasattvān |

evaṃvidhaṃ jagadidaṃ paripālanāya tasmai namo'stu satataṃ hi yathārthanāmne || 2 ||



satkuṅkumāttamaruṇāṅkasamānavarṇaṃ dvātriṃśalakṣaṇavibhūṣitagātraśobham |

sarveṣu yasya karuṇāmayavatsalatvaṃ tasmai namāmi bhavate karuṇāmayāya || 3 ||



saṃsārasāgaramahālayanāśadakṣa ekastvameva śaraṇaṃ bhuvi naikanātha |

kenāpi tvadguṇagaṇā gaṇane na śakyāstaṃ lokanāthamavalokitanāmasaṃjñam || 4 ||



nānāvidhābharaṇamaṇḍitadivyarupaṃ bālendulagnajaṭabhūṣitalokanātham |

vāme ca maṇḍaladharaṃ varadaṃ ca savye tvāṃ lokanātha śaraṇaṃ pravrajāmi nityam || 5 ||



brahmādibhiḥ parivṛtaṃ surasiddhasaṃghairgandharvakinnaramahoraganāgayakṣaiḥ |

nāthasya yasya bhavataścaraṇāmbujaṃ ca taṃ lokanāthacaraṇaṃ śaraṇaṃ vrajāmi || 6 ||



bhūtaiḥ piśācagaruḍoragarākṣasībhiḥ kumbhāṇḍapūtanamahallakarājarājaiḥ|

vaiśvānarāsuraśataiḥ parivārabhūtaṃ taṃ lokanāthacaraṇaṃ śaraṇaṃ gato'smi || 7 ||



abdhirdivākarakarairnahi śoṣameti tadvatkavīśvaraśatairguṇasāgaraste |

lokeśvara prathitakīrtinidhānabhūto na kṣīyate guṇanidhirguṇasāgarasya || 8 ||



ślokāṣṭakaṃ pratidinaṃ khalu ye paṭhanti te prāpnuvanti sahasā dhanaputramokṣān |

kuṣṭhādiroganikaraṃ kṣamatāṃ prayāti vandāmahe ca nitarāṃ tava pādayugme || 9 ||



śrī āryāvalokiteśvarasya ślokāṣṭakaṃ samāptam |